सुबन्तावली ?द्व्यङ्गुलशृङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाद्व्यङ्गुलशृङ्गा द्व्यङ्गुलशृङ्गे द्व्यङ्गुलशृङ्गाः
सम्बोधनम्द्व्यङ्गुलशृङ्गे द्व्यङ्गुलशृङ्गे द्व्यङ्गुलशृङ्गाः
द्वितीयाद्व्यङ्गुलशृङ्गाम् द्व्यङ्गुलशृङ्गे द्व्यङ्गुलशृङ्गाः
तृतीयाद्व्यङ्गुलशृङ्गया द्व्यङ्गुलशृङ्गाभ्याम् द्व्यङ्गुलशृङ्गाभिः
चतुर्थीद्व्यङ्गुलशृङ्गायै द्व्यङ्गुलशृङ्गाभ्याम् द्व्यङ्गुलशृङ्गाभ्यः
पञ्चमीद्व्यङ्गुलशृङ्गायाः द्व्यङ्गुलशृङ्गाभ्याम् द्व्यङ्गुलशृङ्गाभ्यः
षष्ठीद्व्यङ्गुलशृङ्गायाः द्व्यङ्गुलशृङ्गयोः द्व्यङ्गुलशृङ्गाणाम्
सप्तमीद्व्यङ्गुलशृङ्गायाम् द्व्यङ्गुलशृङ्गयोः द्व्यङ्गुलशृङ्गासु

अव्यय ॰द्व्यङ्गुलशृङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria