Declension table of ?dvyaṅgulaśṛṅga

Deva

MasculineSingularDualPlural
Nominativedvyaṅgulaśṛṅgaḥ dvyaṅgulaśṛṅgau dvyaṅgulaśṛṅgāḥ
Vocativedvyaṅgulaśṛṅga dvyaṅgulaśṛṅgau dvyaṅgulaśṛṅgāḥ
Accusativedvyaṅgulaśṛṅgam dvyaṅgulaśṛṅgau dvyaṅgulaśṛṅgān
Instrumentaldvyaṅgulaśṛṅgeṇa dvyaṅgulaśṛṅgābhyām dvyaṅgulaśṛṅgaiḥ dvyaṅgulaśṛṅgebhiḥ
Dativedvyaṅgulaśṛṅgāya dvyaṅgulaśṛṅgābhyām dvyaṅgulaśṛṅgebhyaḥ
Ablativedvyaṅgulaśṛṅgāt dvyaṅgulaśṛṅgābhyām dvyaṅgulaśṛṅgebhyaḥ
Genitivedvyaṅgulaśṛṅgasya dvyaṅgulaśṛṅgayoḥ dvyaṅgulaśṛṅgāṇām
Locativedvyaṅgulaśṛṅge dvyaṅgulaśṛṅgayoḥ dvyaṅgulaśṛṅgeṣu

Compound dvyaṅgulaśṛṅga -

Adverb -dvyaṅgulaśṛṅgam -dvyaṅgulaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria