सुबन्तावली ?द्व्यङ्गुलशृङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाद्व्यङ्गुलशृङ्गः द्व्यङ्गुलशृङ्गौ द्व्यङ्गुलशृङ्गाः
सम्बोधनम्द्व्यङ्गुलशृङ्ग द्व्यङ्गुलशृङ्गौ द्व्यङ्गुलशृङ्गाः
द्वितीयाद्व्यङ्गुलशृङ्गम् द्व्यङ्गुलशृङ्गौ द्व्यङ्गुलशृङ्गान्
तृतीयाद्व्यङ्गुलशृङ्गेण द्व्यङ्गुलशृङ्गाभ्याम् द्व्यङ्गुलशृङ्गैः द्व्यङ्गुलशृङ्गेभिः
चतुर्थीद्व्यङ्गुलशृङ्गाय द्व्यङ्गुलशृङ्गाभ्याम् द्व्यङ्गुलशृङ्गेभ्यः
पञ्चमीद्व्यङ्गुलशृङ्गात् द्व्यङ्गुलशृङ्गाभ्याम् द्व्यङ्गुलशृङ्गेभ्यः
षष्ठीद्व्यङ्गुलशृङ्गस्य द्व्यङ्गुलशृङ्गयोः द्व्यङ्गुलशृङ्गाणाम्
सप्तमीद्व्यङ्गुलशृङ्गे द्व्यङ्गुलशृङ्गयोः द्व्यङ्गुलशृङ्गेषु

समास द्व्यङ्गुलशृङ्ग

अव्यय ॰द्व्यङ्गुलशृङ्गम् ॰द्व्यङ्गुलशृङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria