Declension table of dviśatī

Deva

FeminineSingularDualPlural
Nominativedviśatī dviśatyau dviśatyaḥ
Vocativedviśati dviśatyau dviśatyaḥ
Accusativedviśatīm dviśatyau dviśatīḥ
Instrumentaldviśatyā dviśatībhyām dviśatībhiḥ
Dativedviśatyai dviśatībhyām dviśatībhyaḥ
Ablativedviśatyāḥ dviśatībhyām dviśatībhyaḥ
Genitivedviśatyāḥ dviśatyoḥ dviśatīnām
Locativedviśatyām dviśatyoḥ dviśatīṣu

Compound dviśati - dviśatī -

Adverb -dviśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria