Declension table of dviśata

Deva

NeuterSingularDualPlural
Nominativedviśatam dviśate dviśatāni
Vocativedviśata dviśate dviśatāni
Accusativedviśatam dviśate dviśatāni
Instrumentaldviśatena dviśatābhyām dviśataiḥ
Dativedviśatāya dviśatābhyām dviśatebhyaḥ
Ablativedviśatāt dviśatābhyām dviśatebhyaḥ
Genitivedviśatasya dviśatayoḥ dviśatānām
Locativedviśate dviśatayoḥ dviśateṣu

Compound dviśata -

Adverb -dviśatam -dviśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria