Declension table of dviśata

Deva

MasculineSingularDualPlural
Nominativedviśataḥ dviśatau dviśatāḥ
Vocativedviśata dviśatau dviśatāḥ
Accusativedviśatam dviśatau dviśatān
Instrumentaldviśatena dviśatābhyām dviśataiḥ dviśatebhiḥ
Dativedviśatāya dviśatābhyām dviśatebhyaḥ
Ablativedviśatāt dviśatābhyām dviśatebhyaḥ
Genitivedviśatasya dviśatayoḥ dviśatānām
Locativedviśate dviśatayoḥ dviśateṣu

Compound dviśata -

Adverb -dviśatam -dviśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria