Declension table of ?dviyajñopavītinī

Deva

FeminineSingularDualPlural
Nominativedviyajñopavītinī dviyajñopavītinyau dviyajñopavītinyaḥ
Vocativedviyajñopavītini dviyajñopavītinyau dviyajñopavītinyaḥ
Accusativedviyajñopavītinīm dviyajñopavītinyau dviyajñopavītinīḥ
Instrumentaldviyajñopavītinyā dviyajñopavītinībhyām dviyajñopavītinībhiḥ
Dativedviyajñopavītinyai dviyajñopavītinībhyām dviyajñopavītinībhyaḥ
Ablativedviyajñopavītinyāḥ dviyajñopavītinībhyām dviyajñopavītinībhyaḥ
Genitivedviyajñopavītinyāḥ dviyajñopavītinyoḥ dviyajñopavītinīnām
Locativedviyajñopavītinyām dviyajñopavītinyoḥ dviyajñopavītinīṣu

Compound dviyajñopavītini - dviyajñopavītinī -

Adverb -dviyajñopavītini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria