सुबन्तावली ?द्वियज्ञोपवीतिनी

Roma

स्त्रीएकद्विबहु
प्रथमाद्वियज्ञोपवीतिनी द्वियज्ञोपवीतिन्यौ द्वियज्ञोपवीतिन्यः
सम्बोधनम्द्वियज्ञोपवीतिनि द्वियज्ञोपवीतिन्यौ द्वियज्ञोपवीतिन्यः
द्वितीयाद्वियज्ञोपवीतिनीम् द्वियज्ञोपवीतिन्यौ द्वियज्ञोपवीतिनीः
तृतीयाद्वियज्ञोपवीतिन्या द्वियज्ञोपवीतिनीभ्याम् द्वियज्ञोपवीतिनीभिः
चतुर्थीद्वियज्ञोपवीतिन्यै द्वियज्ञोपवीतिनीभ्याम् द्वियज्ञोपवीतिनीभ्यः
पञ्चमीद्वियज्ञोपवीतिन्याः द्वियज्ञोपवीतिनीभ्याम् द्वियज्ञोपवीतिनीभ्यः
षष्ठीद्वियज्ञोपवीतिन्याः द्वियज्ञोपवीतिन्योः द्वियज्ञोपवीतिनीनाम्
सप्तमीद्वियज्ञोपवीतिन्याम् द्वियज्ञोपवीतिन्योः द्वियज्ञोपवीतिनीषु

समास द्वियज्ञोपवीतिनि द्वियज्ञोपवीतिनी

अव्यय ॰द्वियज्ञोपवीतिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria