Declension table of dvividha

Deva

NeuterSingularDualPlural
Nominativedvividham dvividhe dvividhāni
Vocativedvividha dvividhe dvividhāni
Accusativedvividham dvividhe dvividhāni
Instrumentaldvividhena dvividhābhyām dvividhaiḥ
Dativedvividhāya dvividhābhyām dvividhebhyaḥ
Ablativedvividhāt dvividhābhyām dvividhebhyaḥ
Genitivedvividhasya dvividhayoḥ dvividhānām
Locativedvividhe dvividhayoḥ dvividheṣu

Compound dvividha -

Adverb -dvividham -dvividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria