Declension table of dvividha

Deva

MasculineSingularDualPlural
Nominativedvividhaḥ dvividhau dvividhāḥ
Vocativedvividha dvividhau dvividhāḥ
Accusativedvividham dvividhau dvividhān
Instrumentaldvividhena dvividhābhyām dvividhaiḥ dvividhebhiḥ
Dativedvividhāya dvividhābhyām dvividhebhyaḥ
Ablativedvividhāt dvividhābhyām dvividhebhyaḥ
Genitivedvividhasya dvividhayoḥ dvividhānām
Locativedvividhe dvividhayoḥ dvividheṣu

Compound dvividha -

Adverb -dvividham -dvividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria