Declension table of dvivarṣa

Deva

NeuterSingularDualPlural
Nominativedvivarṣam dvivarṣe dvivarṣāṇi
Vocativedvivarṣa dvivarṣe dvivarṣāṇi
Accusativedvivarṣam dvivarṣe dvivarṣāṇi
Instrumentaldvivarṣeṇa dvivarṣābhyām dvivarṣaiḥ
Dativedvivarṣāya dvivarṣābhyām dvivarṣebhyaḥ
Ablativedvivarṣāt dvivarṣābhyām dvivarṣebhyaḥ
Genitivedvivarṣasya dvivarṣayoḥ dvivarṣāṇām
Locativedvivarṣe dvivarṣayoḥ dvivarṣeṣu

Compound dvivarṣa -

Adverb -dvivarṣam -dvivarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria