Declension table of dvitva

Deva

NeuterSingularDualPlural
Nominativedvitvam dvitve dvitvāni
Vocativedvitva dvitve dvitvāni
Accusativedvitvam dvitve dvitvāni
Instrumentaldvitvena dvitvābhyām dvitvaiḥ
Dativedvitvāya dvitvābhyām dvitvebhyaḥ
Ablativedvitvāt dvitvābhyām dvitvebhyaḥ
Genitivedvitvasya dvitvayoḥ dvitvānām
Locativedvitve dvitvayoḥ dvitveṣu

Compound dvitva -

Adverb -dvitvam -dvitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria