Declension table of ?dvitrayastriṃśat

Deva

FeminineSingularDualPlural
Nominativedvitrayastriṃśat dvitrayastriṃśatau dvitrayastriṃśataḥ
Vocativedvitrayastriṃśat dvitrayastriṃśatau dvitrayastriṃśataḥ
Accusativedvitrayastriṃśatam dvitrayastriṃśatau dvitrayastriṃśataḥ
Instrumentaldvitrayastriṃśatā dvitrayastriṃśadbhyām dvitrayastriṃśadbhiḥ
Dativedvitrayastriṃśate dvitrayastriṃśadbhyām dvitrayastriṃśadbhyaḥ
Ablativedvitrayastriṃśataḥ dvitrayastriṃśadbhyām dvitrayastriṃśadbhyaḥ
Genitivedvitrayastriṃśataḥ dvitrayastriṃśatoḥ dvitrayastriṃśatām
Locativedvitrayastriṃśati dvitrayastriṃśatoḥ dvitrayastriṃśatsu

Compound dvitrayastriṃśat -

Adverb -dvitrayastriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria