सुबन्तावली ?द्वित्रयस्त्रिंशत्

Roma

स्त्रीएकद्विबहु
प्रथमाद्वित्रयस्त्रिंशत् द्वित्रयस्त्रिंशतौ द्वित्रयस्त्रिंशतः
सम्बोधनम्द्वित्रयस्त्रिंशत् द्वित्रयस्त्रिंशतौ द्वित्रयस्त्रिंशतः
द्वितीयाद्वित्रयस्त्रिंशतम् द्वित्रयस्त्रिंशतौ द्वित्रयस्त्रिंशतः
तृतीयाद्वित्रयस्त्रिंशता द्वित्रयस्त्रिंशद्भ्याम् द्वित्रयस्त्रिंशद्भिः
चतुर्थीद्वित्रयस्त्रिंशते द्वित्रयस्त्रिंशद्भ्याम् द्वित्रयस्त्रिंशद्भ्यः
पञ्चमीद्वित्रयस्त्रिंशतः द्वित्रयस्त्रिंशद्भ्याम् द्वित्रयस्त्रिंशद्भ्यः
षष्ठीद्वित्रयस्त्रिंशतः द्वित्रयस्त्रिंशतोः द्वित्रयस्त्रिंशताम्
सप्तमीद्वित्रयस्त्रिंशति द्वित्रयस्त्रिंशतोः द्वित्रयस्त्रिंशत्सु

समास द्वित्रयस्त्रिंशत्

अव्यय ॰द्वित्रयस्त्रिंशत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria