Declension table of ?dvitīyatantra

Deva

NeuterSingularDualPlural
Nominativedvitīyatantram dvitīyatantre dvitīyatantrāṇi
Vocativedvitīyatantra dvitīyatantre dvitīyatantrāṇi
Accusativedvitīyatantram dvitīyatantre dvitīyatantrāṇi
Instrumentaldvitīyatantreṇa dvitīyatantrābhyām dvitīyatantraiḥ
Dativedvitīyatantrāya dvitīyatantrābhyām dvitīyatantrebhyaḥ
Ablativedvitīyatantrāt dvitīyatantrābhyām dvitīyatantrebhyaḥ
Genitivedvitīyatantrasya dvitīyatantrayoḥ dvitīyatantrāṇām
Locativedvitīyatantre dvitīyatantrayoḥ dvitīyatantreṣu

Compound dvitīyatantra -

Adverb -dvitīyatantram -dvitīyatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria