सुबन्तावली ?द्वितीयतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वितीयतन्त्रम् द्वितीयतन्त्रे द्वितीयतन्त्राणि
सम्बोधनम्द्वितीयतन्त्र द्वितीयतन्त्रे द्वितीयतन्त्राणि
द्वितीयाद्वितीयतन्त्रम् द्वितीयतन्त्रे द्वितीयतन्त्राणि
तृतीयाद्वितीयतन्त्रेण द्वितीयतन्त्राभ्याम् द्वितीयतन्त्रैः
चतुर्थीद्वितीयतन्त्राय द्वितीयतन्त्राभ्याम् द्वितीयतन्त्रेभ्यः
पञ्चमीद्वितीयतन्त्रात् द्वितीयतन्त्राभ्याम् द्वितीयतन्त्रेभ्यः
षष्ठीद्वितीयतन्त्रस्य द्वितीयतन्त्रयोः द्वितीयतन्त्राणाम्
सप्तमीद्वितीयतन्त्रे द्वितीयतन्त्रयोः द्वितीयतन्त्रेषु

समास द्वितीयतन्त्र

अव्यय ॰द्वितीयतन्त्रम् ॰द्वितीयतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria