Declension table of ?dvitīyakuladhāraka

Deva

MasculineSingularDualPlural
Nominativedvitīyakuladhārakaḥ dvitīyakuladhārakau dvitīyakuladhārakāḥ
Vocativedvitīyakuladhāraka dvitīyakuladhārakau dvitīyakuladhārakāḥ
Accusativedvitīyakuladhārakam dvitīyakuladhārakau dvitīyakuladhārakān
Instrumentaldvitīyakuladhārakeṇa dvitīyakuladhārakābhyām dvitīyakuladhārakaiḥ dvitīyakuladhārakebhiḥ
Dativedvitīyakuladhārakāya dvitīyakuladhārakābhyām dvitīyakuladhārakebhyaḥ
Ablativedvitīyakuladhārakāt dvitīyakuladhārakābhyām dvitīyakuladhārakebhyaḥ
Genitivedvitīyakuladhārakasya dvitīyakuladhārakayoḥ dvitīyakuladhārakāṇām
Locativedvitīyakuladhārake dvitīyakuladhārakayoḥ dvitīyakuladhārakeṣu

Compound dvitīyakuladhāraka -

Adverb -dvitīyakuladhārakam -dvitīyakuladhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria