सुबन्तावली द्वितीयकुलधारकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | द्वितीयकुलधारकः | द्वितीयकुलधारकौ | द्वितीयकुलधारकाः |
सम्बोधनम् | द्वितीयकुलधारक | द्वितीयकुलधारकौ | द्वितीयकुलधारकाः |
द्वितीया | द्वितीयकुलधारकम् | द्वितीयकुलधारकौ | द्वितीयकुलधारकान् |
तृतीया | द्वितीयकुलधारकेण | द्वितीयकुलधारकाभ्याम् | द्वितीयकुलधारकैः |
चतुर्थी | द्वितीयकुलधारकाय | द्वितीयकुलधारकाभ्याम् | द्वितीयकुलधारकेभ्यः |
पञ्चमी | द्वितीयकुलधारकात् | द्वितीयकुलधारकाभ्याम् | द्वितीयकुलधारकेभ्यः |
षष्ठी | द्वितीयकुलधारकस्य | द्वितीयकुलधारकयोः | द्वितीयकुलधारकाणाम् |
सप्तमी | द्वितीयकुलधारके | द्वितीयकुलधारकयोः | द्वितीयकुलधारकेषु |