Declension table of ?dvitīyacakravartilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedvitīyacakravartilakṣaṇam dvitīyacakravartilakṣaṇe dvitīyacakravartilakṣaṇāni
Vocativedvitīyacakravartilakṣaṇa dvitīyacakravartilakṣaṇe dvitīyacakravartilakṣaṇāni
Accusativedvitīyacakravartilakṣaṇam dvitīyacakravartilakṣaṇe dvitīyacakravartilakṣaṇāni
Instrumentaldvitīyacakravartilakṣaṇena dvitīyacakravartilakṣaṇābhyām dvitīyacakravartilakṣaṇaiḥ
Dativedvitīyacakravartilakṣaṇāya dvitīyacakravartilakṣaṇābhyām dvitīyacakravartilakṣaṇebhyaḥ
Ablativedvitīyacakravartilakṣaṇāt dvitīyacakravartilakṣaṇābhyām dvitīyacakravartilakṣaṇebhyaḥ
Genitivedvitīyacakravartilakṣaṇasya dvitīyacakravartilakṣaṇayoḥ dvitīyacakravartilakṣaṇānām
Locativedvitīyacakravartilakṣaṇe dvitīyacakravartilakṣaṇayoḥ dvitīyacakravartilakṣaṇeṣu

Compound dvitīyacakravartilakṣaṇa -

Adverb -dvitīyacakravartilakṣaṇam -dvitīyacakravartilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria