सुबन्तावली द्वितीयचक्रवर्तिलक्षणRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | द्वितीयचक्रवर्तिलक्षणम् | द्वितीयचक्रवर्तिलक्षणे | द्वितीयचक्रवर्तिलक्षणानि |
सम्बोधनम् | द्वितीयचक्रवर्तिलक्षण | द्वितीयचक्रवर्तिलक्षणे | द्वितीयचक्रवर्तिलक्षणानि |
द्वितीया | द्वितीयचक्रवर्तिलक्षणम् | द्वितीयचक्रवर्तिलक्षणे | द्वितीयचक्रवर्तिलक्षणानि |
तृतीया | द्वितीयचक्रवर्तिलक्षणेन | द्वितीयचक्रवर्तिलक्षणाभ्याम् | द्वितीयचक्रवर्तिलक्षणैः |
चतुर्थी | द्वितीयचक्रवर्तिलक्षणाय | द्वितीयचक्रवर्तिलक्षणाभ्याम् | द्वितीयचक्रवर्तिलक्षणेभ्यः |
पञ्चमी | द्वितीयचक्रवर्तिलक्षणात् | द्वितीयचक्रवर्तिलक्षणाभ्याम् | द्वितीयचक्रवर्तिलक्षणेभ्यः |
षष्ठी | द्वितीयचक्रवर्तिलक्षणस्य | द्वितीयचक्रवर्तिलक्षणयोः | द्वितीयचक्रवर्तिलक्षणानाम् |
सप्तमी | द्वितीयचक्रवर्तिलक्षणे | द्वितीयचक्रवर्तिलक्षणयोः | द्वितीयचक्रवर्तिलक्षणेषु |