Declension table of ?dvitīyārcanakalpalatā

Deva

FeminineSingularDualPlural
Nominativedvitīyārcanakalpalatā dvitīyārcanakalpalate dvitīyārcanakalpalatāḥ
Vocativedvitīyārcanakalpalate dvitīyārcanakalpalate dvitīyārcanakalpalatāḥ
Accusativedvitīyārcanakalpalatām dvitīyārcanakalpalate dvitīyārcanakalpalatāḥ
Instrumentaldvitīyārcanakalpalatayā dvitīyārcanakalpalatābhyām dvitīyārcanakalpalatābhiḥ
Dativedvitīyārcanakalpalatāyai dvitīyārcanakalpalatābhyām dvitīyārcanakalpalatābhyaḥ
Ablativedvitīyārcanakalpalatāyāḥ dvitīyārcanakalpalatābhyām dvitīyārcanakalpalatābhyaḥ
Genitivedvitīyārcanakalpalatāyāḥ dvitīyārcanakalpalatayoḥ dvitīyārcanakalpalatānām
Locativedvitīyārcanakalpalatāyām dvitīyārcanakalpalatayoḥ dvitīyārcanakalpalatāsu

Adverb -dvitīyārcanakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria