सुबन्तावली ?द्वितीयार्चनकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमाद्वितीयार्चनकल्पलता द्वितीयार्चनकल्पलते द्वितीयार्चनकल्पलताः
सम्बोधनम्द्वितीयार्चनकल्पलते द्वितीयार्चनकल्पलते द्वितीयार्चनकल्पलताः
द्वितीयाद्वितीयार्चनकल्पलताम् द्वितीयार्चनकल्पलते द्वितीयार्चनकल्पलताः
तृतीयाद्वितीयार्चनकल्पलतया द्वितीयार्चनकल्पलताभ्याम् द्वितीयार्चनकल्पलताभिः
चतुर्थीद्वितीयार्चनकल्पलतायै द्वितीयार्चनकल्पलताभ्याम् द्वितीयार्चनकल्पलताभ्यः
पञ्चमीद्वितीयार्चनकल्पलतायाः द्वितीयार्चनकल्पलताभ्याम् द्वितीयार्चनकल्पलताभ्यः
षष्ठीद्वितीयार्चनकल्पलतायाः द्वितीयार्चनकल्पलतयोः द्वितीयार्चनकल्पलतानाम्
सप्तमीद्वितीयार्चनकल्पलतायाम् द्वितीयार्चनकल्पलतयोः द्वितीयार्चनकल्पलतासु

अव्यय ॰द्वितीयार्चनकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria