Declension table of ?dvitīyākalpa

Deva

MasculineSingularDualPlural
Nominativedvitīyākalpaḥ dvitīyākalpau dvitīyākalpāḥ
Vocativedvitīyākalpa dvitīyākalpau dvitīyākalpāḥ
Accusativedvitīyākalpam dvitīyākalpau dvitīyākalpān
Instrumentaldvitīyākalpena dvitīyākalpābhyām dvitīyākalpaiḥ dvitīyākalpebhiḥ
Dativedvitīyākalpāya dvitīyākalpābhyām dvitīyākalpebhyaḥ
Ablativedvitīyākalpāt dvitīyākalpābhyām dvitīyākalpebhyaḥ
Genitivedvitīyākalpasya dvitīyākalpayoḥ dvitīyākalpānām
Locativedvitīyākalpe dvitīyākalpayoḥ dvitīyākalpeṣu

Compound dvitīyākalpa -

Adverb -dvitīyākalpam -dvitīyākalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria