सुबन्तावली द्वितीयाकल्पRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | द्वितीयाकल्पः | द्वितीयाकल्पौ | द्वितीयाकल्पाः |
सम्बोधनम् | द्वितीयाकल्प | द्वितीयाकल्पौ | द्वितीयाकल्पाः |
द्वितीया | द्वितीयाकल्पम् | द्वितीयाकल्पौ | द्वितीयाकल्पान् |
तृतीया | द्वितीयाकल्पेन | द्वितीयाकल्पाभ्याम् | द्वितीयाकल्पैः |
चतुर्थी | द्वितीयाकल्पाय | द्वितीयाकल्पाभ्याम् | द्वितीयाकल्पेभ्यः |
पञ्चमी | द्वितीयाकल्पात् | द्वितीयाकल्पाभ्याम् | द्वितीयाकल्पेभ्यः |
षष्ठी | द्वितीयाकल्पस्य | द्वितीयाकल्पयोः | द्वितीयाकल्पानाम् |
सप्तमी | द्वितीयाकल्पे | द्वितीयाकल्पयोः | द्वितीयाकल्पेषु |