सुबन्तावली द्वितीयाकल्प

Roma

पुमान्एकद्विबहु
प्रथमाद्वितीयाकल्पः द्वितीयाकल्पौ द्वितीयाकल्पाः
सम्बोधनम्द्वितीयाकल्प द्वितीयाकल्पौ द्वितीयाकल्पाः
द्वितीयाद्वितीयाकल्पम् द्वितीयाकल्पौ द्वितीयाकल्पान्
तृतीयाद्वितीयाकल्पेन द्वितीयाकल्पाभ्याम् द्वितीयाकल्पैः
चतुर्थीद्वितीयाकल्पाय द्वितीयाकल्पाभ्याम् द्वितीयाकल्पेभ्यः
पञ्चमीद्वितीयाकल्पात् द्वितीयाकल्पाभ्याम् द्वितीयाकल्पेभ्यः
षष्ठीद्वितीयाकल्पस्य द्वितीयाकल्पयोः द्वितीयाकल्पानाम्
सप्तमीद्वितीयाकल्पे द्वितीयाकल्पयोः द्वितीयाकल्पेषु

समास द्वितीयाकल्प

अव्यय ॰द्वितीयाकल्पम् ॰द्वितीयाकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria