Declension table of dvitīya

Deva

MasculineSingularDualPlural
Nominativedvitīyaḥ dvitīyau dvitīyāḥ
Vocativedvitīya dvitīyau dvitīyāḥ
Accusativedvitīyam dvitīyau dvitīyān
Instrumentaldvitīyena dvitīyābhyām dvitīyaiḥ dvitīyebhiḥ
Dativedvitīyāya dvitīyābhyām dvitīyebhyaḥ
Ablativedvitīyāt dvitīyābhyām dvitīyebhyaḥ
Genitivedvitīyasya dvitīyayoḥ dvitīyānām
Locativedvitīye dvitīyayoḥ dvitīyeṣu

Compound dvitīya -

Adverb -dvitīyam -dvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria