Declension table of dvitaya

Deva

MasculineSingularDualPlural
Nominativedvitayaḥ dvitayau dvitaye dvitayāḥ
Vocativedvitaya dvitayau dvitayāḥ
Accusativedvitayam dvitayau dvitayān
Instrumentaldvitayena dvitayābhyām dvitayaiḥ dvitayebhiḥ
Dativedvitayāya dvitayābhyām dvitayebhyaḥ
Ablativedvitayāt dvitayābhyām dvitayebhyaḥ
Genitivedvitayasya dvitayayoḥ dvitayānām
Locativedvitaye dvitayayoḥ dvitayeṣu

Compound dvitaya -

Adverb -dvitayam -dvitayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria