Declension table of ?dvitavana

Deva

MasculineSingularDualPlural
Nominativedvitavanaḥ dvitavanau dvitavanāḥ
Vocativedvitavana dvitavanau dvitavanāḥ
Accusativedvitavanam dvitavanau dvitavanān
Instrumentaldvitavanena dvitavanābhyām dvitavanaiḥ dvitavanebhiḥ
Dativedvitavanāya dvitavanābhyām dvitavanebhyaḥ
Ablativedvitavanāt dvitavanābhyām dvitavanebhyaḥ
Genitivedvitavanasya dvitavanayoḥ dvitavanānām
Locativedvitavane dvitavanayoḥ dvitavaneṣu

Compound dvitavana -

Adverb -dvitavanam -dvitavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria