सुबन्तावली ?द्वितवन

Roma

पुमान्एकद्विबहु
प्रथमाद्वितवनः द्वितवनौ द्वितवनाः
सम्बोधनम्द्वितवन द्वितवनौ द्वितवनाः
द्वितीयाद्वितवनम् द्वितवनौ द्वितवनान्
तृतीयाद्वितवनेन द्वितवनाभ्याम् द्वितवनैः द्वितवनेभिः
चतुर्थीद्वितवनाय द्वितवनाभ्याम् द्वितवनेभ्यः
पञ्चमीद्वितवनात् द्वितवनाभ्याम् द्वितवनेभ्यः
षष्ठीद्वितवनस्य द्वितवनयोः द्वितवनानाम्
सप्तमीद्वितवने द्वितवनयोः द्वितवनेषु

समास द्वितवन

अव्यय ॰द्वितवनम् ॰द्वितवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria