Declension table of ?dvisattvalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedvisattvalakṣaṇam dvisattvalakṣaṇe dvisattvalakṣaṇāni
Vocativedvisattvalakṣaṇa dvisattvalakṣaṇe dvisattvalakṣaṇāni
Accusativedvisattvalakṣaṇam dvisattvalakṣaṇe dvisattvalakṣaṇāni
Instrumentaldvisattvalakṣaṇena dvisattvalakṣaṇābhyām dvisattvalakṣaṇaiḥ
Dativedvisattvalakṣaṇāya dvisattvalakṣaṇābhyām dvisattvalakṣaṇebhyaḥ
Ablativedvisattvalakṣaṇāt dvisattvalakṣaṇābhyām dvisattvalakṣaṇebhyaḥ
Genitivedvisattvalakṣaṇasya dvisattvalakṣaṇayoḥ dvisattvalakṣaṇānām
Locativedvisattvalakṣaṇe dvisattvalakṣaṇayoḥ dvisattvalakṣaṇeṣu

Compound dvisattvalakṣaṇa -

Adverb -dvisattvalakṣaṇam -dvisattvalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria