सुबन्तावली ?द्विसत्त्वलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विसत्त्वलक्षणम् द्विसत्त्वलक्षणे द्विसत्त्वलक्षणानि
सम्बोधनम्द्विसत्त्वलक्षण द्विसत्त्वलक्षणे द्विसत्त्वलक्षणानि
द्वितीयाद्विसत्त्वलक्षणम् द्विसत्त्वलक्षणे द्विसत्त्वलक्षणानि
तृतीयाद्विसत्त्वलक्षणेन द्विसत्त्वलक्षणाभ्याम् द्विसत्त्वलक्षणैः
चतुर्थीद्विसत्त्वलक्षणाय द्विसत्त्वलक्षणाभ्याम् द्विसत्त्वलक्षणेभ्यः
पञ्चमीद्विसत्त्वलक्षणात् द्विसत्त्वलक्षणाभ्याम् द्विसत्त्वलक्षणेभ्यः
षष्ठीद्विसत्त्वलक्षणस्य द्विसत्त्वलक्षणयोः द्विसत्त्वलक्षणानाम्
सप्तमीद्विसत्त्वलक्षणे द्विसत्त्वलक्षणयोः द्विसत्त्वलक्षणेषु

समास द्विसत्त्वलक्षण

अव्यय ॰द्विसत्त्वलक्षणम् ॰द्विसत्त्वलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria