Declension table of dvisaptata

Deva

NeuterSingularDualPlural
Nominativedvisaptatam dvisaptate dvisaptatāni
Vocativedvisaptata dvisaptate dvisaptatāni
Accusativedvisaptatam dvisaptate dvisaptatāni
Instrumentaldvisaptatena dvisaptatābhyām dvisaptataiḥ
Dativedvisaptatāya dvisaptatābhyām dvisaptatebhyaḥ
Ablativedvisaptatāt dvisaptatābhyām dvisaptatebhyaḥ
Genitivedvisaptatasya dvisaptatayoḥ dvisaptatānām
Locativedvisaptate dvisaptatayoḥ dvisaptateṣu

Compound dvisaptata -

Adverb -dvisaptatam -dvisaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria