Declension table of dvirūpa

Deva

NeuterSingularDualPlural
Nominativedvirūpam dvirūpe dvirūpāṇi
Vocativedvirūpa dvirūpe dvirūpāṇi
Accusativedvirūpam dvirūpe dvirūpāṇi
Instrumentaldvirūpeṇa dvirūpābhyām dvirūpaiḥ
Dativedvirūpāya dvirūpābhyām dvirūpebhyaḥ
Ablativedvirūpāt dvirūpābhyām dvirūpebhyaḥ
Genitivedvirūpasya dvirūpayoḥ dvirūpāṇām
Locativedvirūpe dvirūpayoḥ dvirūpeṣu

Compound dvirūpa -

Adverb -dvirūpam -dvirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria