Declension table of dvirukta

Deva

NeuterSingularDualPlural
Nominativedviruktam dvirukte dviruktāni
Vocativedvirukta dvirukte dviruktāni
Accusativedviruktam dvirukte dviruktāni
Instrumentaldviruktena dviruktābhyām dviruktaiḥ
Dativedviruktāya dviruktābhyām dviruktebhyaḥ
Ablativedviruktāt dviruktābhyām dviruktebhyaḥ
Genitivedviruktasya dviruktayoḥ dviruktānām
Locativedvirukte dviruktayoḥ dvirukteṣu

Compound dvirukta -

Adverb -dviruktam -dviruktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria