Declension table of ?dviradarata

Deva

MasculineSingularDualPlural
Nominativedviradarataḥ dviradaratau dviradaratāḥ
Vocativedviradarata dviradaratau dviradaratāḥ
Accusativedviradaratam dviradaratau dviradaratān
Instrumentaldviradaratena dviradaratābhyām dviradarataiḥ dviradaratebhiḥ
Dativedviradaratāya dviradaratābhyām dviradaratebhyaḥ
Ablativedviradaratāt dviradaratābhyām dviradaratebhyaḥ
Genitivedviradaratasya dviradaratayoḥ dviradaratānām
Locativedviradarate dviradaratayoḥ dviradarateṣu

Compound dviradarata -

Adverb -dviradaratam -dviradaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria