सुबन्तावली ?द्विरदरत

Roma

पुमान्एकद्विबहु
प्रथमाद्विरदरतः द्विरदरतौ द्विरदरताः
सम्बोधनम्द्विरदरत द्विरदरतौ द्विरदरताः
द्वितीयाद्विरदरतम् द्विरदरतौ द्विरदरतान्
तृतीयाद्विरदरतेन द्विरदरताभ्याम् द्विरदरतैः द्विरदरतेभिः
चतुर्थीद्विरदरताय द्विरदरताभ्याम् द्विरदरतेभ्यः
पञ्चमीद्विरदरतात् द्विरदरताभ्याम् द्विरदरतेभ्यः
षष्ठीद्विरदरतस्य द्विरदरतयोः द्विरदरतानाम्
सप्तमीद्विरदरते द्विरदरतयोः द्विरदरतेषु

समास द्विरदरत

अव्यय ॰द्विरदरतम् ॰द्विरदरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria