Declension table of ?dvipravrājinī

Deva

FeminineSingularDualPlural
Nominativedvipravrājinī dvipravrājinyau dvipravrājinyaḥ
Vocativedvipravrājini dvipravrājinyau dvipravrājinyaḥ
Accusativedvipravrājinīm dvipravrājinyau dvipravrājinīḥ
Instrumentaldvipravrājinyā dvipravrājinībhyām dvipravrājinībhiḥ
Dativedvipravrājinyai dvipravrājinībhyām dvipravrājinībhyaḥ
Ablativedvipravrājinyāḥ dvipravrājinībhyām dvipravrājinībhyaḥ
Genitivedvipravrājinyāḥ dvipravrājinyoḥ dvipravrājinīnām
Locativedvipravrājinyām dvipravrājinyoḥ dvipravrājinīṣu

Compound dvipravrājini - dvipravrājinī -

Adverb -dvipravrājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria