सुबन्तावली ?द्विप्रव्राजिनी

Roma

स्त्रीएकद्विबहु
प्रथमाद्विप्रव्राजिनी द्विप्रव्राजिन्यौ द्विप्रव्राजिन्यः
सम्बोधनम्द्विप्रव्राजिनि द्विप्रव्राजिन्यौ द्विप्रव्राजिन्यः
द्वितीयाद्विप्रव्राजिनीम् द्विप्रव्राजिन्यौ द्विप्रव्राजिनीः
तृतीयाद्विप्रव्राजिन्या द्विप्रव्राजिनीभ्याम् द्विप्रव्राजिनीभिः
चतुर्थीद्विप्रव्राजिन्यै द्विप्रव्राजिनीभ्याम् द्विप्रव्राजिनीभ्यः
पञ्चमीद्विप्रव्राजिन्याः द्विप्रव्राजिनीभ्याम् द्विप्रव्राजिनीभ्यः
षष्ठीद्विप्रव्राजिन्याः द्विप्रव्राजिन्योः द्विप्रव्राजिनीनाम्
सप्तमीद्विप्रव्राजिन्याम् द्विप्रव्राजिन्योः द्विप्रव्राजिनीषु

समास द्विप्रव्राजिनि द्विप्रव्राजिनी

अव्यय ॰द्विप्रव्राजिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria