Declension table of dvipañcāśa

Deva

MasculineSingularDualPlural
Nominativedvipañcāśaḥ dvipañcāśau dvipañcāśāḥ
Vocativedvipañcāśa dvipañcāśau dvipañcāśāḥ
Accusativedvipañcāśam dvipañcāśau dvipañcāśān
Instrumentaldvipañcāśena dvipañcāśābhyām dvipañcāśaiḥ dvipañcāśebhiḥ
Dativedvipañcāśāya dvipañcāśābhyām dvipañcāśebhyaḥ
Ablativedvipañcāśāt dvipañcāśābhyām dvipañcāśebhyaḥ
Genitivedvipañcāśasya dvipañcāśayoḥ dvipañcāśānām
Locativedvipañcāśe dvipañcāśayoḥ dvipañcāśeṣu

Compound dvipañcāśa -

Adverb -dvipañcāśam -dvipañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria