Declension table of ?dvipatha

Deva

MasculineSingularDualPlural
Nominativedvipathaḥ dvipathau dvipathāḥ
Vocativedvipatha dvipathau dvipathāḥ
Accusativedvipatham dvipathau dvipathān
Instrumentaldvipathena dvipathābhyām dvipathaiḥ dvipathebhiḥ
Dativedvipathāya dvipathābhyām dvipathebhyaḥ
Ablativedvipathāt dvipathābhyām dvipathebhyaḥ
Genitivedvipathasya dvipathayoḥ dvipathānām
Locativedvipathe dvipathayoḥ dvipatheṣu

Compound dvipatha -

Adverb -dvipatham -dvipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria