सुबन्तावली ?द्विपथ

Roma

पुमान्एकद्विबहु
प्रथमाद्विपथः द्विपथौ द्विपथाः
सम्बोधनम्द्विपथ द्विपथौ द्विपथाः
द्वितीयाद्विपथम् द्विपथौ द्विपथान्
तृतीयाद्विपथेन द्विपथाभ्याम् द्विपथैः द्विपथेभिः
चतुर्थीद्विपथाय द्विपथाभ्याम् द्विपथेभ्यः
पञ्चमीद्विपथात् द्विपथाभ्याम् द्विपथेभ्यः
षष्ठीद्विपथस्य द्विपथयोः द्विपथानाम्
सप्तमीद्विपथे द्विपथयोः द्विपथेषु

समास द्विपथ

अव्यय ॰द्विपथम् ॰द्विपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria