Declension table of dvipada

Deva

MasculineSingularDualPlural
Nominativedvipadaḥ dvipadau dvipadāḥ
Vocativedvipada dvipadau dvipadāḥ
Accusativedvipadam dvipadau dvipadān
Instrumentaldvipadena dvipadābhyām dvipadaiḥ dvipadebhiḥ
Dativedvipadāya dvipadābhyām dvipadebhyaḥ
Ablativedvipadāt dvipadābhyām dvipadebhyaḥ
Genitivedvipadasya dvipadayoḥ dvipadānām
Locativedvipade dvipadayoḥ dvipadeṣu

Compound dvipada -

Adverb -dvipadam -dvipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria