Declension table of dvipad

Deva

NeuterSingularDualPlural
Nominativedvipāt dvipādī dvipādaḥ
Vocativedvipāt dvipādī dvipādaḥ
Accusativedvipādam dvipādī dvipādaḥ
Instrumentaldvipadā dvipādbhyām dvipādbhiḥ
Dativedvipade dvipādbhyām dvipādbhyaḥ
Ablativedvipadaḥ dvipādbhyām dvipādbhyaḥ
Genitivedvipadaḥ dvipādoḥ dvipādām
Locativedvipadi dvipādoḥ dvipātsu

Compound dvipat -

Adverb -dvipat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria