Declension table of dvinavata

Deva

NeuterSingularDualPlural
Nominativedvinavatam dvinavate dvinavatāni
Vocativedvinavata dvinavate dvinavatāni
Accusativedvinavatam dvinavate dvinavatāni
Instrumentaldvinavatena dvinavatābhyām dvinavataiḥ
Dativedvinavatāya dvinavatābhyām dvinavatebhyaḥ
Ablativedvinavatāt dvinavatābhyām dvinavatebhyaḥ
Genitivedvinavatasya dvinavatayoḥ dvinavatānām
Locativedvinavate dvinavatayoḥ dvinavateṣu

Compound dvinavata -

Adverb -dvinavatam -dvinavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria