Declension table of ?dvinaiṣkikī

Deva

FeminineSingularDualPlural
Nominativedvinaiṣkikī dvinaiṣkikyau dvinaiṣkikyaḥ
Vocativedvinaiṣkiki dvinaiṣkikyau dvinaiṣkikyaḥ
Accusativedvinaiṣkikīm dvinaiṣkikyau dvinaiṣkikīḥ
Instrumentaldvinaiṣkikyā dvinaiṣkikībhyām dvinaiṣkikībhiḥ
Dativedvinaiṣkikyai dvinaiṣkikībhyām dvinaiṣkikībhyaḥ
Ablativedvinaiṣkikyāḥ dvinaiṣkikībhyām dvinaiṣkikībhyaḥ
Genitivedvinaiṣkikyāḥ dvinaiṣkikyoḥ dvinaiṣkikīṇām
Locativedvinaiṣkikyām dvinaiṣkikyoḥ dvinaiṣkikīṣu

Compound dvinaiṣkiki - dvinaiṣkikī -

Adverb -dvinaiṣkiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria