सुबन्तावली ?द्विनैष्किकी

Roma

स्त्रीएकद्विबहु
प्रथमाद्विनैष्किकी द्विनैष्किक्यौ द्विनैष्किक्यः
सम्बोधनम्द्विनैष्किकि द्विनैष्किक्यौ द्विनैष्किक्यः
द्वितीयाद्विनैष्किकीम् द्विनैष्किक्यौ द्विनैष्किकीः
तृतीयाद्विनैष्किक्या द्विनैष्किकीभ्याम् द्विनैष्किकीभिः
चतुर्थीद्विनैष्किक्यै द्विनैष्किकीभ्याम् द्विनैष्किकीभ्यः
पञ्चमीद्विनैष्किक्याः द्विनैष्किकीभ्याम् द्विनैष्किकीभ्यः
षष्ठीद्विनैष्किक्याः द्विनैष्किक्योः द्विनैष्किकीणाम्
सप्तमीद्विनैष्किक्याम् द्विनैष्किक्योः द्विनैष्किकीषु

समास द्विनैष्किकि द्विनैष्किकी

अव्यय ॰द्विनैष्किकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria