Declension table of dvimuni

Deva

MasculineSingularDualPlural
Nominativedvimuniḥ dvimunī dvimunayaḥ
Vocativedvimune dvimunī dvimunayaḥ
Accusativedvimunim dvimunī dvimunīn
Instrumentaldvimuninā dvimunibhyām dvimunibhiḥ
Dativedvimunaye dvimunibhyām dvimunibhyaḥ
Ablativedvimuneḥ dvimunibhyām dvimunibhyaḥ
Genitivedvimuneḥ dvimunyoḥ dvimunīnām
Locativedvimunau dvimunyoḥ dvimuniṣu

Compound dvimuni -

Adverb -dvimuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria