Declension table of dvimīḍha

Deva

MasculineSingularDualPlural
Nominativedvimīḍhaḥ dvimīḍhau dvimīḍhāḥ
Vocativedvimīḍha dvimīḍhau dvimīḍhāḥ
Accusativedvimīḍham dvimīḍhau dvimīḍhān
Instrumentaldvimīḍhena dvimīḍhābhyām dvimīḍhaiḥ dvimīḍhebhiḥ
Dativedvimīḍhāya dvimīḍhābhyām dvimīḍhebhyaḥ
Ablativedvimīḍhāt dvimīḍhābhyām dvimīḍhebhyaḥ
Genitivedvimīḍhasya dvimīḍhayoḥ dvimīḍhānām
Locativedvimīḍhe dvimīḍhayoḥ dvimīḍheṣu

Compound dvimīḍha -

Adverb -dvimīḍham -dvimīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria