Declension table of ?dvikārṣāpaṇikā

Deva

FeminineSingularDualPlural
Nominativedvikārṣāpaṇikā dvikārṣāpaṇike dvikārṣāpaṇikāḥ
Vocativedvikārṣāpaṇike dvikārṣāpaṇike dvikārṣāpaṇikāḥ
Accusativedvikārṣāpaṇikām dvikārṣāpaṇike dvikārṣāpaṇikāḥ
Instrumentaldvikārṣāpaṇikayā dvikārṣāpaṇikābhyām dvikārṣāpaṇikābhiḥ
Dativedvikārṣāpaṇikāyai dvikārṣāpaṇikābhyām dvikārṣāpaṇikābhyaḥ
Ablativedvikārṣāpaṇikāyāḥ dvikārṣāpaṇikābhyām dvikārṣāpaṇikābhyaḥ
Genitivedvikārṣāpaṇikāyāḥ dvikārṣāpaṇikayoḥ dvikārṣāpaṇikānām
Locativedvikārṣāpaṇikāyām dvikārṣāpaṇikayoḥ dvikārṣāpaṇikāsu

Adverb -dvikārṣāpaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria