सुबन्तावली ?द्विकार्षापणिका

Roma

स्त्रीएकद्विबहु
प्रथमाद्विकार्षापणिका द्विकार्षापणिके द्विकार्षापणिकाः
सम्बोधनम्द्विकार्षापणिके द्विकार्षापणिके द्विकार्षापणिकाः
द्वितीयाद्विकार्षापणिकाम् द्विकार्षापणिके द्विकार्षापणिकाः
तृतीयाद्विकार्षापणिकया द्विकार्षापणिकाभ्याम् द्विकार्षापणिकाभिः
चतुर्थीद्विकार्षापणिकायै द्विकार्षापणिकाभ्याम् द्विकार्षापणिकाभ्यः
पञ्चमीद्विकार्षापणिकायाः द्विकार्षापणिकाभ्याम् द्विकार्षापणिकाभ्यः
षष्ठीद्विकार्षापणिकायाः द्विकार्षापणिकयोः द्विकार्षापणिकानाम्
सप्तमीद्विकार्षापणिकायाम् द्विकार्षापणिकयोः द्विकार्षापणिकासु

अव्यय ॰द्विकार्षापणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria