Declension table of dvika

Deva

NeuterSingularDualPlural
Nominativedvikam dvike dvikāni
Vocativedvika dvike dvikāni
Accusativedvikam dvike dvikāni
Instrumentaldvikena dvikābhyām dvikaiḥ
Dativedvikāya dvikābhyām dvikebhyaḥ
Ablativedvikāt dvikābhyām dvikebhyaḥ
Genitivedvikasya dvikayoḥ dvikānām
Locativedvike dvikayoḥ dvikeṣu

Compound dvika -

Adverb -dvikam -dvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria